पनायनीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
पनायनीयः
पनायनीयौ
पनायनीयाः
സംബോധന
पनायनीय
पनायनीयौ
पनायनीयाः
ദ്വിതീയാ
पनायनीयम्
पनायनीयौ
पनायनीयान्
തൃതീയാ
पनायनीयेन
पनायनीयाभ्याम्
पनायनीयैः
ചതുർഥീ
पनायनीयाय
पनायनीयाभ्याम्
पनायनीयेभ्यः
പഞ്ചമീ
पनायनीयात् / पनायनीयाद्
पनायनीयाभ्याम्
पनायनीयेभ्यः
ഷഷ്ഠീ
पनायनीयस्य
पनायनीययोः
पनायनीयानाम्
സപ്തമീ
पनायनीये
पनायनीययोः
पनायनीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
पनायनीयः
पनायनीयौ
पनायनीयाः
സംബോധന
पनायनीय
पनायनीयौ
पनायनीयाः
ദ്വിതീയാ
पनायनीयम्
पनायनीयौ
पनायनीयान्
തൃതീയാ
पनायनीयेन
पनायनीयाभ्याम्
पनायनीयैः
ചതുർഥീ
पनायनीयाय
पनायनीयाभ्याम्
पनायनीयेभ्यः
പഞ്ചമീ
पनायनीयात् / पनायनीयाद्
पनायनीयाभ्याम्
पनायनीयेभ्यः
ഷഷ്ഠീ
पनायनीयस्य
पनायनीययोः
पनायनीयानाम्
സപ്തമീ
पनायनीये
पनायनीययोः
पनायनीयेषु


മറ്റുള്ളവ