पनायनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पनायनीयः
पनायनीयौ
पनायनीयाः
સંબોધન
पनायनीय
पनायनीयौ
पनायनीयाः
દ્વિતીયા
पनायनीयम्
पनायनीयौ
पनायनीयान्
તૃતીયા
पनायनीयेन
पनायनीयाभ्याम्
पनायनीयैः
ચતુર્થી
पनायनीयाय
पनायनीयाभ्याम्
पनायनीयेभ्यः
પંચમી
पनायनीयात् / पनायनीयाद्
पनायनीयाभ्याम्
पनायनीयेभ्यः
ષષ્ઠી
पनायनीयस्य
पनायनीययोः
पनायनीयानाम्
સપ્તમી
पनायनीये
पनायनीययोः
पनायनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पनायनीयः
पनायनीयौ
पनायनीयाः
સંબોધન
पनायनीय
पनायनीयौ
पनायनीयाः
દ્વિતીયા
पनायनीयम्
पनायनीयौ
पनायनीयान्
તૃતીયા
पनायनीयेन
पनायनीयाभ्याम्
पनायनीयैः
ચતુર્થી
पनायनीयाय
पनायनीयाभ्याम्
पनायनीयेभ्यः
પંચમી
पनायनीयात् / पनायनीयाद्
पनायनीयाभ्याम्
पनायनीयेभ्यः
ષષ્ઠી
पनायनीयस्य
पनायनीययोः
पनायनीयानाम्
સપ્તમી
पनायनीये
पनायनीययोः
पनायनीयेषु


અન્ય