पनायनीय শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
पनायनीयः
पनायनीयौ
पनायनीयाः
সম্বোধন
पनायनीय
पनायनीयौ
पनायनीयाः
দ্বিতীয়া
पनायनीयम्
पनायनीयौ
पनायनीयान्
তৃতীয়া
पनायनीयेन
पनायनीयाभ्याम्
पनायनीयैः
চতুৰ্থী
पनायनीयाय
पनायनीयाभ्याम्
पनायनीयेभ्यः
পঞ্চমী
पनायनीयात् / पनायनीयाद्
पनायनीयाभ्याम्
पनायनीयेभ्यः
ষষ্ঠী
पनायनीयस्य
पनायनीययोः
पनायनीयानाम्
সপ্তমী
पनायनीये
पनायनीययोः
पनायनीयेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
पनायनीयः
पनायनीयौ
पनायनीयाः
সম্বোধন
पनायनीय
पनायनीयौ
पनायनीयाः
দ্বিতীয়া
पनायनीयम्
पनायनीयौ
पनायनीयान्
তৃতীয়া
पनायनीयेन
पनायनीयाभ्याम्
पनायनीयैः
চতুৰ্থী
पनायनीयाय
पनायनीयाभ्याम्
पनायनीयेभ्यः
পঞ্চমী
पनायनीयात् / पनायनीयाद्
पनायनीयाभ्याम्
पनायनीयेभ्यः
ষষ্ঠী
पनायनीयस्य
पनायनीययोः
पनायनीयानाम्
সপ্তমী
पनायनीये
पनायनीययोः
पनायनीयेषु


অন্য