पथ ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
पथः
पथौ
पथाः
സംബോധന
पथ
पथौ
पथाः
ദ്വിതീയാ
पथम्
पथौ
पथान्
തൃതീയാ
पथेन
पथाभ्याम्
पथैः
ചതുർഥീ
पथाय
पथाभ्याम्
पथेभ्यः
പഞ്ചമീ
पथात् / पथाद्
पथाभ्याम्
पथेभ्यः
ഷഷ്ഠീ
पथस्य
पथयोः
पथानाम्
സപ്തമീ
पथे
पथयोः
पथेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
पथः
पथौ
पथाः
സംബോധന
पथ
पथौ
पथाः
ദ്വിതീയാ
पथम्
पथौ
पथान्
തൃതീയാ
पथेन
पथाभ्याम्
पथैः
ചതുർഥീ
पथाय
पथाभ्याम्
पथेभ्यः
പഞ്ചമീ
पथात् / पथाद्
पथाभ्याम्
पथेभ्यः
ഷഷ്ഠീ
पथस्य
पथयोः
पथानाम्
സപ്തമീ
पथे
पथयोः
पथेषु


മറ്റുള്ളവ