पथ શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पथः
पथौ
पथाः
સંબોધન
पथ
पथौ
पथाः
દ્વિતીયા
पथम्
पथौ
पथान्
તૃતીયા
पथेन
पथाभ्याम्
पथैः
ચતુર્થી
पथाय
पथाभ्याम्
पथेभ्यः
પંચમી
पथात् / पथाद्
पथाभ्याम्
पथेभ्यः
ષષ્ઠી
पथस्य
पथयोः
पथानाम्
સપ્તમી
पथे
पथयोः
पथेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पथः
पथौ
पथाः
સંબોધન
पथ
पथौ
पथाः
દ્વિતીયા
पथम्
पथौ
पथान्
તૃતીયા
पथेन
पथाभ्याम्
पथैः
ચતુર્થી
पथाय
पथाभ्याम्
पथेभ्यः
પંચમી
पथात् / पथाद्
पथाभ्याम्
पथेभ्यः
ષષ્ઠી
पथस्य
पथयोः
पथानाम्
સપ્તમી
पथे
पथयोः
पथेषु


અન્ય