पतन શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पतनम्
पतने
पतनानि
સંબોધન
पतन
पतने
पतनानि
દ્વિતીયા
पतनम्
पतने
पतनानि
તૃતીયા
पतनेन
पतनाभ्याम्
पतनैः
ચતુર્થી
पतनाय
पतनाभ्याम्
पतनेभ्यः
પંચમી
पतनात् / पतनाद्
पतनाभ्याम्
पतनेभ्यः
ષષ્ઠી
पतनस्य
पतनयोः
पतनानाम्
સપ્તમી
पतने
पतनयोः
पतनेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पतनम्
पतने
पतनानि
સંબોધન
पतन
पतने
पतनानि
દ્વિતીયા
पतनम्
पतने
पतनानि
તૃતીયા
पतनेन
पतनाभ्याम्
पतनैः
ચતુર્થી
पतनाय
पतनाभ्याम्
पतनेभ्यः
પંચમી
पतनात् / पतनाद्
पतनाभ्याम्
पतनेभ्यः
ષષ્ઠી
पतनस्य
पतनयोः
पतनानाम्
સપ્તમી
पतने
पतनयोः
पतनेषु


અન્ય