पत ধাতু ৰূপ - पत देवशब्दे गतौ वा वादन्त इत्येके - चुरादिः - কৰ্তৰি প্ৰয়োগ


 
 

লট্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লট্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লিট্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লিট্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লুট্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লুট্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লৃট্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লৃট্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লোট্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লোট্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লঙ্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লঙ্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

ৱিধিলিঙ্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

ৱিধিলিঙ্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

আশীৰ্লিঙ্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

আশীৰ্লিঙ্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লুঙ্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লুঙ্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লৃঙ্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লৃঙ্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লট্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
पतयति / पतति
पतयतः / पततः
पतयन्ति / पतन्ति
মধ্যম
पतयसि / पतसि
पतयथः / पतथः
पतयथ / पतथ
উত্তম
पतयामि / पतामि
पतयावः / पतावः
पतयामः / पतामः
 

লট্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
पतयते / पतते
पतयेते / पतेते
पतयन्ते / पतन्ते
মধ্যম
पतयसे / पतसे
पतयेथे / पतेथे
पतयध्वे / पतध्वे
উত্তম
पतये / पते
पतयावहे / पतावहे
पतयामहे / पतामहे
 

লিট্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
पतयाञ्चकार / पतयांचकार / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चकार / पतांचकार / पताम्बभूव / पतांबभूव / पतामास
पतयाञ्चक्रतुः / पतयांचक्रतुः / पतयाम्बभूवतुः / पतयांबभूवतुः / पतयामासतुः / पताञ्चक्रतुः / पतांचक्रतुः / पताम्बभूवतुः / पतांबभूवतुः / पतामासतुः
पतयाञ्चक्रुः / पतयांचक्रुः / पतयाम्बभूवुः / पतयांबभूवुः / पतयामासुः / पताञ्चक्रुः / पतांचक्रुः / पताम्बभूवुः / पतांबभूवुः / पतामासुः
মধ্যম
पतयाञ्चकर्थ / पतयांचकर्थ / पतयाम्बभूविथ / पतयांबभूविथ / पतयामासिथ / पताञ्चकर्थ / पतांचकर्थ / पताम्बभूविथ / पतांबभूविथ / पतामासिथ
पतयाञ्चक्रथुः / पतयांचक्रथुः / पतयाम्बभूवथुः / पतयांबभूवथुः / पतयामासथुः / पताञ्चक्रथुः / पतांचक्रथुः / पताम्बभूवथुः / पतांबभूवथुः / पतामासथुः
पतयाञ्चक्र / पतयांचक्र / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चक्र / पतांचक्र / पताम्बभूव / पतांबभूव / पतामास
উত্তম
पतयाञ्चकर / पतयांचकर / पतयाञ्चकार / पतयांचकार / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चकर / पतांचकर / पताञ्चकार / पतांचकार / पताम्बभूव / पतांबभूव / पतामास
पतयाञ्चकृव / पतयांचकृव / पतयाम्बभूविव / पतयांबभूविव / पतयामासिव / पताञ्चकृव / पतांचकृव / पताम्बभूविव / पतांबभूविव / पतामासिव
पतयाञ्चकृम / पतयांचकृम / पतयाम्बभूविम / पतयांबभूविम / पतयामासिम / पताञ्चकृम / पतांचकृम / पताम्बभूविम / पतांबभूविम / पतामासिम
 

লিট্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
पतयाञ्चक्रे / पतयांचक्रे / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चक्रे / पतांचक्रे / पताम्बभूव / पतांबभूव / पतामास
पतयाञ्चक्राते / पतयांचक्राते / पतयाम्बभूवतुः / पतयांबभूवतुः / पतयामासतुः / पताञ्चक्राते / पतांचक्राते / पताम्बभूवतुः / पतांबभूवतुः / पतामासतुः
पतयाञ्चक्रिरे / पतयांचक्रिरे / पतयाम्बभूवुः / पतयांबभूवुः / पतयामासुः / पताञ्चक्रिरे / पतांचक्रिरे / पताम्बभूवुः / पतांबभूवुः / पतामासुः
মধ্যম
पतयाञ्चकृषे / पतयांचकृषे / पतयाम्बभूविथ / पतयांबभूविथ / पतयामासिथ / पताञ्चकृषे / पतांचकृषे / पताम्बभूविथ / पतांबभूविथ / पतामासिथ
पतयाञ्चक्राथे / पतयांचक्राथे / पतयाम्बभूवथुः / पतयांबभूवथुः / पतयामासथुः / पताञ्चक्राथे / पतांचक्राथे / पताम्बभूवथुः / पतांबभूवथुः / पतामासथुः
पतयाञ्चकृढ्वे / पतयांचकृढ्वे / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चकृढ्वे / पतांचकृढ्वे / पताम्बभूव / पतांबभूव / पतामास
উত্তম
पतयाञ्चक्रे / पतयांचक्रे / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चक्रे / पतांचक्रे / पताम्बभूव / पतांबभूव / पतामास
पतयाञ्चकृवहे / पतयांचकृवहे / पतयाम्बभूविव / पतयांबभूविव / पतयामासिव / पताञ्चकृवहे / पतांचकृवहे / पताम्बभूविव / पतांबभूविव / पतामासिव
पतयाञ्चकृमहे / पतयांचकृमहे / पतयाम्बभूविम / पतयांबभूविम / पतयामासिम / पताञ्चकृमहे / पतांचकृमहे / पताम्बभूविम / पतांबभूविम / पतामासिम
 

লুট্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
पतयिता / पतिता
पतयितारौ / पतितारौ
पतयितारः / पतितारः
মধ্যম
पतयितासि / पतितासि
पतयितास्थः / पतितास्थः
पतयितास्थ / पतितास्थ
উত্তম
पतयितास्मि / पतितास्मि
पतयितास्वः / पतितास्वः
पतयितास्मः / पतितास्मः
 

লুট্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
पतयिता / पतिता
पतयितारौ / पतितारौ
पतयितारः / पतितारः
মধ্যম
पतयितासे / पतितासे
पतयितासाथे / पतितासाथे
पतयिताध्वे / पतिताध्वे
উত্তম
पतयिताहे / पतिताहे
पतयितास्वहे / पतितास्वहे
पतयितास्महे / पतितास्महे
 

লৃট্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
पतयिष्यति / पतिष्यति
पतयिष्यतः / पतिष्यतः
पतयिष्यन्ति / पतिष्यन्ति
মধ্যম
पतयिष्यसि / पतिष्यसि
पतयिष्यथः / पतिष्यथः
पतयिष्यथ / पतिष्यथ
উত্তম
पतयिष्यामि / पतिष्यामि
पतयिष्यावः / पतिष्यावः
पतयिष्यामः / पतिष्यामः
 

লৃট্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
पतयिष्यते / पतिष्यते
पतयिष्येते / पतिष्येते
पतयिष्यन्ते / पतिष्यन्ते
মধ্যম
पतयिष्यसे / पतिष्यसे
पतयिष्येथे / पतिष्येथे
पतयिष्यध्वे / पतिष्यध्वे
উত্তম
पतयिष्ये / पतिष्ये
पतयिष्यावहे / पतिष्यावहे
पतयिष्यामहे / पतिष्यामहे
 

লোট্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
पतयतात् / पतयताद् / पतयतु / पततात् / पतताद् / पततु
पतयताम् / पतताम्
पतयन्तु / पतन्तु
মধ্যম
पतयतात् / पतयताद् / पतय / पततात् / पतताद् / पत
पतयतम् / पततम्
पतयत / पतत
উত্তম
पतयानि / पतानि
पतयाव / पताव
पतयाम / पताम
 

লোট্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
पतयताम् / पतताम्
पतयेताम् / पतेताम्
पतयन्ताम् / पतन्ताम्
মধ্যম
पतयस्व / पतस्व
पतयेथाम् / पतेथाम्
पतयध्वम् / पतध्वम्
উত্তম
पतयै / पतै
पतयावहै / पतावहै
पतयामहै / पतामहै
 

লঙ্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
अपतयत् / अपतयद् / अपतत् / अपतद्
अपतयताम् / अपतताम्
अपतयन् / अपतन्
মধ্যম
अपतयः / अपतः
अपतयतम् / अपततम्
अपतयत / अपतत
উত্তম
अपतयम् / अपतम्
अपतयाव / अपताव
अपतयाम / अपताम
 

লঙ্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
अपतयत / अपतत
अपतयेताम् / अपतेताम्
अपतयन्त / अपतन्त
মধ্যম
अपतयथाः / अपतथाः
अपतयेथाम् / अपतेथाम्
अपतयध्वम् / अपतध्वम्
উত্তম
अपतये / अपते
अपतयावहि / अपतावहि
अपतयामहि / अपतामहि
 

ৱিধিলিঙ্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
पतयेत् / पतयेद् / पतेत् / पतेद्
पतयेताम् / पतेताम्
पतयेयुः / पतेयुः
মধ্যম
पतयेः / पतेः
पतयेतम् / पतेतम्
पतयेत / पतेत
উত্তম
पतयेयम् / पतेयम्
पतयेव / पतेव
पतयेम / पतेम
 

ৱিধিলিঙ্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
पतयेत / पतेत
पतयेयाताम् / पतेयाताम्
पतयेरन् / पतेरन्
মধ্যম
पतयेथाः / पतेथाः
पतयेयाथाम् / पतेयाथाम्
पतयेध्वम् / पतेध्वम्
উত্তম
पतयेय / पतेय
पतयेवहि / पतेवहि
पतयेमहि / पतेमहि
 

আশীৰ্লিঙ্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
पत्यात् / पत्याद्
पत्यास्ताम्
पत्यासुः
মধ্যম
पत्याः
पत्यास्तम्
पत्यास्त
উত্তম
पत्यासम्
पत्यास्व
पत्यास्म
 

আশীৰ্লিঙ্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
पतयिषीष्ट / पतिषीष्ट
पतयिषीयास्ताम् / पतिषीयास्ताम्
पतयिषीरन् / पतिषीरन्
মধ্যম
पतयिषीष्ठाः / पतिषीष्ठाः
पतयिषीयास्थाम् / पतिषीयास्थाम्
पतयिषीढ्वम् / पतयिषीध्वम् / पतिषीध्वम्
উত্তম
पतयिषीय / पतिषीय
पतयिषीवहि / पतिषीवहि
पतयिषीमहि / पतिषीमहि
 

লুঙ্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
अपपतत् / अपपतद् / अपातीत् / अपातीद् / अपतीत् / अपतीद्
अपपतताम् / अपातिष्टाम् / अपतिष्टाम्
अपपतन् / अपातिषुः / अपतिषुः
মধ্যম
अपपतः / अपातीः / अपतीः
अपपततम् / अपातिष्टम् / अपतिष्टम्
अपपतत / अपातिष्ट / अपतिष्ट
উত্তম
अपपतम् / अपातिषम् / अपतिषम्
अपपताव / अपातिष्व / अपतिष्व
अपपताम / अपातिष्म / अपतिष्म
 

লুঙ্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
अपपतत / अपतिष्ट
अपपतेताम् / अपतिषाताम्
अपपतन्त / अपतिषत
মধ্যম
अपपतथाः / अपतिष्ठाः
अपपतेथाम् / अपतिषाथाम्
अपपतध्वम् / अपतिढ्वम्
উত্তম
अपपते / अपतिषि
अपपतावहि / अपतिष्वहि
अपपतामहि / अपतिष्महि
 

লৃঙ্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
अपतयिष्यत् / अपतयिष्यद् / अपतिष्यत् / अपतिष्यद्
अपतयिष्यताम् / अपतिष्यताम्
अपतयिष्यन् / अपतिष्यन्
মধ্যম
अपतयिष्यः / अपतिष्यः
अपतयिष्यतम् / अपतिष्यतम्
अपतयिष्यत / अपतिष्यत
উত্তম
अपतयिष्यम् / अपतिष्यम्
अपतयिष्याव / अपतिष्याव
अपतयिष्याम / अपतिष्याम
 

লৃঙ্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
अपतयिष्यत / अपतिष्यत
अपतयिष्येताम् / अपतिष्येताम्
अपतयिष्यन्त / अपतिष्यन्त
মধ্যম
अपतयिष्यथाः / अपतिष्यथाः
अपतयिष्येथाम् / अपतिष्येथाम्
अपतयिष्यध्वम् / अपतिष्यध्वम्
উত্তম
अपतयिष्ये / अपतिष्ये
अपतयिष्यावहि / अपतिष्यावहि
अपतयिष्यामहि / अपतिष्यामहि