पठितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
पठितव्यः
पठितव्यौ
पठितव्याः
സംബോധന
पठितव्य
पठितव्यौ
पठितव्याः
ദ്വിതീയാ
पठितव्यम्
पठितव्यौ
पठितव्यान्
തൃതീയാ
पठितव्येन
पठितव्याभ्याम्
पठितव्यैः
ചതുർഥീ
पठितव्याय
पठितव्याभ्याम्
पठितव्येभ्यः
പഞ്ചമീ
पठितव्यात् / पठितव्याद्
पठितव्याभ्याम्
पठितव्येभ्यः
ഷഷ്ഠീ
पठितव्यस्य
पठितव्ययोः
पठितव्यानाम्
സപ്തമീ
पठितव्ये
पठितव्ययोः
पठितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
पठितव्यः
पठितव्यौ
पठितव्याः
സംബോധന
पठितव्य
पठितव्यौ
पठितव्याः
ദ്വിതീയാ
पठितव्यम्
पठितव्यौ
पठितव्यान्
തൃതീയാ
पठितव्येन
पठितव्याभ्याम्
पठितव्यैः
ചതുർഥീ
पठितव्याय
पठितव्याभ्याम्
पठितव्येभ्यः
പഞ്ചമീ
पठितव्यात् / पठितव्याद्
पठितव्याभ्याम्
पठितव्येभ्यः
ഷഷ്ഠീ
पठितव्यस्य
पठितव्ययोः
पठितव्यानाम्
സപ്തമീ
पठितव्ये
पठितव्ययोः
पठितव्येषु


മറ്റുള്ളവ