पठितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पठितव्यः
पठितव्यौ
पठितव्याः
સંબોધન
पठितव्य
पठितव्यौ
पठितव्याः
દ્વિતીયા
पठितव्यम्
पठितव्यौ
पठितव्यान्
તૃતીયા
पठितव्येन
पठितव्याभ्याम्
पठितव्यैः
ચતુર્થી
पठितव्याय
पठितव्याभ्याम्
पठितव्येभ्यः
પંચમી
पठितव्यात् / पठितव्याद्
पठितव्याभ्याम्
पठितव्येभ्यः
ષષ્ઠી
पठितव्यस्य
पठितव्ययोः
पठितव्यानाम्
સપ્તમી
पठितव्ये
पठितव्ययोः
पठितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पठितव्यः
पठितव्यौ
पठितव्याः
સંબોધન
पठितव्य
पठितव्यौ
पठितव्याः
દ્વિતીયા
पठितव्यम्
पठितव्यौ
पठितव्यान्
તૃતીયા
पठितव्येन
पठितव्याभ्याम्
पठितव्यैः
ચતુર્થી
पठितव्याय
पठितव्याभ्याम्
पठितव्येभ्यः
પંચમી
पठितव्यात् / पठितव्याद्
पठितव्याभ्याम्
पठितव्येभ्यः
ષષ્ઠી
पठितव्यस्य
पठितव्ययोः
पठितव्यानाम्
સપ્તમી
पठितव्ये
पठितव्ययोः
पठितव्येषु


અન્ય