पठत् શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पठन्
पठन्तौ
पठन्तः
સંબોધન
पठन्
पठन्तौ
पठन्तः
દ્વિતીયા
पठन्तम्
पठन्तौ
पठतः
તૃતીયા
पठता
पठद्भ्याम्
पठद्भिः
ચતુર્થી
पठते
पठद्भ्याम्
पठद्भ्यः
પંચમી
पठतः
पठद्भ्याम्
पठद्भ्यः
ષષ્ઠી
पठतः
पठतोः
पठताम्
સપ્તમી
पठति
पठतोः
पठत्सु
એક.
દ્વિ
બહુ.
પ્રથમા
पठन्
पठन्तौ
पठन्तः
સંબોધન
पठन्
पठन्तौ
पठन्तः
દ્વિતીયા
पठन्तम्
पठन्तौ
पठतः
તૃતીયા
पठता
पठद्भ्याम्
पठद्भिः
ચતુર્થી
पठते
पठद्भ्याम्
पठद्भ्यः
પંચમી
पठतः
पठद्भ्याम्
पठद्भ्यः
ષષ્ઠી
पठतः
पठतोः
पठताम्
સપ્તમી
पठति
पठतोः
पठत्सु
અન્ય