पञ्चयितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
पञ्चयितव्यः
पञ्चयितव्यौ
पञ्चयितव्याः
സംബോധന
पञ्चयितव्य
पञ्चयितव्यौ
पञ्चयितव्याः
ദ്വിതീയാ
पञ्चयितव्यम्
पञ्चयितव्यौ
पञ्चयितव्यान्
തൃതീയാ
पञ्चयितव्येन
पञ्चयितव्याभ्याम्
पञ्चयितव्यैः
ചതുർഥീ
पञ्चयितव्याय
पञ्चयितव्याभ्याम्
पञ्चयितव्येभ्यः
പഞ്ചമീ
पञ्चयितव्यात् / पञ्चयितव्याद्
पञ्चयितव्याभ्याम्
पञ्चयितव्येभ्यः
ഷഷ്ഠീ
पञ्चयितव्यस्य
पञ्चयितव्ययोः
पञ्चयितव्यानाम्
സപ്തമീ
पञ्चयितव्ये
पञ्चयितव्ययोः
पञ्चयितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
पञ्चयितव्यः
पञ्चयितव्यौ
पञ्चयितव्याः
സംബോധന
पञ्चयितव्य
पञ्चयितव्यौ
पञ्चयितव्याः
ദ്വിതീയാ
पञ्चयितव्यम्
पञ्चयितव्यौ
पञ्चयितव्यान्
തൃതീയാ
पञ्चयितव्येन
पञ्चयितव्याभ्याम्
पञ्चयितव्यैः
ചതുർഥീ
पञ्चयितव्याय
पञ्चयितव्याभ्याम्
पञ्चयितव्येभ्यः
പഞ്ചമീ
पञ्चयितव्यात् / पञ्चयितव्याद्
पञ्चयितव्याभ्याम्
पञ्चयितव्येभ्यः
ഷഷ്ഠീ
पञ्चयितव्यस्य
पञ्चयितव्ययोः
पञ्चयितव्यानाम्
സപ്തമീ
पञ्चयितव्ये
पञ्चयितव्ययोः
पञ्चयितव्येषु


മറ്റുള്ളവ