पञ्चयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पञ्चयितव्यः
पञ्चयितव्यौ
पञ्चयितव्याः
સંબોધન
पञ्चयितव्य
पञ्चयितव्यौ
पञ्चयितव्याः
દ્વિતીયા
पञ्चयितव्यम्
पञ्चयितव्यौ
पञ्चयितव्यान्
તૃતીયા
पञ्चयितव्येन
पञ्चयितव्याभ्याम्
पञ्चयितव्यैः
ચતુર્થી
पञ्चयितव्याय
पञ्चयितव्याभ्याम्
पञ्चयितव्येभ्यः
પંચમી
पञ्चयितव्यात् / पञ्चयितव्याद्
पञ्चयितव्याभ्याम्
पञ्चयितव्येभ्यः
ષષ્ઠી
पञ्चयितव्यस्य
पञ्चयितव्ययोः
पञ्चयितव्यानाम्
સપ્તમી
पञ्चयितव्ये
पञ्चयितव्ययोः
पञ्चयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पञ्चयितव्यः
पञ्चयितव्यौ
पञ्चयितव्याः
સંબોધન
पञ्चयितव्य
पञ्चयितव्यौ
पञ्चयितव्याः
દ્વિતીયા
पञ्चयितव्यम्
पञ्चयितव्यौ
पञ्चयितव्यान्
તૃતીયા
पञ्चयितव्येन
पञ्चयितव्याभ्याम्
पञ्चयितव्यैः
ચતુર્થી
पञ्चयितव्याय
पञ्चयितव्याभ्याम्
पञ्चयितव्येभ्यः
પંચમી
पञ्चयितव्यात् / पञ्चयितव्याद्
पञ्चयितव्याभ्याम्
पञ्चयितव्येभ्यः
ષષ્ઠી
पञ्चयितव्यस्य
पञ्चयितव्ययोः
पञ्चयितव्यानाम्
સપ્તમી
पञ्चयितव्ये
पञ्चयितव्ययोः
पञ्चयितव्येषु


અન્ય