पञ्चनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पञ्चनीयः
पञ्चनीयौ
पञ्चनीयाः
સંબોધન
पञ्चनीय
पञ्चनीयौ
पञ्चनीयाः
દ્વિતીયા
पञ्चनीयम्
पञ्चनीयौ
पञ्चनीयान्
તૃતીયા
पञ्चनीयेन
पञ्चनीयाभ्याम्
पञ्चनीयैः
ચતુર્થી
पञ्चनीयाय
पञ्चनीयाभ्याम्
पञ्चनीयेभ्यः
પંચમી
पञ्चनीयात् / पञ्चनीयाद्
पञ्चनीयाभ्याम्
पञ्चनीयेभ्यः
ષષ્ઠી
पञ्चनीयस्य
पञ्चनीययोः
पञ्चनीयानाम्
સપ્તમી
पञ्चनीये
पञ्चनीययोः
पञ्चनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पञ्चनीयः
पञ्चनीयौ
पञ्चनीयाः
સંબોધન
पञ्चनीय
पञ्चनीयौ
पञ्चनीयाः
દ્વિતીયા
पञ्चनीयम्
पञ्चनीयौ
पञ्चनीयान्
તૃતીયા
पञ्चनीयेन
पञ्चनीयाभ्याम्
पञ्चनीयैः
ચતુર્થી
पञ्चनीयाय
पञ्चनीयाभ्याम्
पञ्चनीयेभ्यः
પંચમી
पञ्चनीयात् / पञ्चनीयाद्
पञ्चनीयाभ्याम्
पञ्चनीयेभ्यः
ષષ્ઠી
पञ्चनीयस्य
पञ्चनीययोः
पञ्चनीयानाम्
સપ્તમી
पञ्चनीये
पञ्चनीययोः
पञ्चनीयेषु


અન્ય