पचमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पचमानः
पचमानौ
पचमानाः
સંબોધન
पचमान
पचमानौ
पचमानाः
દ્વિતીયા
पचमानम्
पचमानौ
पचमानान्
તૃતીયા
पचमानेन
पचमानाभ्याम्
पचमानैः
ચતુર્થી
पचमानाय
पचमानाभ्याम्
पचमानेभ्यः
પંચમી
पचमानात् / पचमानाद्
पचमानाभ्याम्
पचमानेभ्यः
ષષ્ઠી
पचमानस्य
पचमानयोः
पचमानानाम्
સપ્તમી
पचमाने
पचमानयोः
पचमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पचमानः
पचमानौ
पचमानाः
સંબોધન
पचमान
पचमानौ
पचमानाः
દ્વિતીયા
पचमानम्
पचमानौ
पचमानान्
તૃતીયા
पचमानेन
पचमानाभ्याम्
पचमानैः
ચતુર્થી
पचमानाय
पचमानाभ्याम्
पचमानेभ्यः
પંચમી
पचमानात् / पचमानाद्
पचमानाभ्याम्
पचमानेभ्यः
ષષ્ઠી
पचमानस्य
पचमानयोः
पचमानानाम्
સપ્તમી
पचमाने
पचमानयोः
पचमानेषु


અન્ય