नैषाद ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
नैषादः
नैषादौ
नैषादाः
സംബോധന
नैषाद
नैषादौ
नैषादाः
ദ്വിതീയാ
नैषादम्
नैषादौ
नैषादान्
തൃതീയാ
नैषादेन
नैषादाभ्याम्
नैषादैः
ചതുർഥീ
नैषादाय
नैषादाभ्याम्
नैषादेभ्यः
പഞ്ചമീ
नैषादात् / नैषादाद्
नैषादाभ्याम्
नैषादेभ्यः
ഷഷ്ഠീ
नैषादस्य
नैषादयोः
नैषादानाम्
സപ്തമീ
नैषादे
नैषादयोः
नैषादेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
नैषादः
नैषादौ
नैषादाः
സംബോധന
नैषाद
नैषादौ
नैषादाः
ദ്വിതീയാ
नैषादम्
नैषादौ
नैषादान्
തൃതീയാ
नैषादेन
नैषादाभ्याम्
नैषादैः
ചതുർഥീ
नैषादाय
नैषादाभ्याम्
नैषादेभ्यः
പഞ്ചമീ
नैषादात् / नैषादाद्
नैषादाभ्याम्
नैषादेभ्यः
ഷഷ്ഠീ
नैषादस्य
नैषादयोः
नैषादानाम्
സപ്തമീ
नैषादे
नैषादयोः
नैषादेषु