नैषाद શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
नैषादः
नैषादौ
नैषादाः
સંબોધન
नैषाद
नैषादौ
नैषादाः
દ્વિતીયા
नैषादम्
नैषादौ
नैषादान्
તૃતીયા
नैषादेन
नैषादाभ्याम्
नैषादैः
ચતુર્થી
नैषादाय
नैषादाभ्याम्
नैषादेभ्यः
પંચમી
नैषादात् / नैषादाद्
नैषादाभ्याम्
नैषादेभ्यः
ષષ્ઠી
नैषादस्य
नैषादयोः
नैषादानाम्
સપ્તમી
नैषादे
नैषादयोः
नैषादेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
नैषादः
नैषादौ
नैषादाः
સંબોધન
नैषाद
नैषादौ
नैषादाः
દ્વિતીયા
नैषादम्
नैषादौ
नैषादान्
તૃતીયા
नैषादेन
नैषादाभ्याम्
नैषादैः
ચતુર્થી
नैषादाय
नैषादाभ्याम्
नैषादेभ्यः
પંચમી
नैषादात् / नैषादाद्
नैषादाभ्याम्
नैषादेभ्यः
ષષ્ઠી
नैषादस्य
नैषादयोः
नैषादानाम्
સપ્તમી
नैषादे
नैषादयोः
नैषादेषु