नैषध्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
नैषध्यः
नैषध्यौ
नैषध्याः
സംബോധന
नैषध्य
नैषध्यौ
नैषध्याः
ദ്വിതീയാ
नैषध्यम्
नैषध्यौ
नैषध्यान्
തൃതീയാ
नैषध्येन
नैषध्याभ्याम्
नैषध्यैः
ചതുർഥീ
नैषध्याय
नैषध्याभ्याम्
नैषध्येभ्यः
പഞ്ചമീ
नैषध्यात् / नैषध्याद्
नैषध्याभ्याम्
नैषध्येभ्यः
ഷഷ്ഠീ
नैषध्यस्य
नैषध्ययोः
नैषध्यानाम्
സപ്തമീ
नैषध्ये
नैषध्ययोः
नैषध्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
नैषध्यः
नैषध्यौ
नैषध्याः
സംബോധന
नैषध्य
नैषध्यौ
नैषध्याः
ദ്വിതീയാ
नैषध्यम्
नैषध्यौ
नैषध्यान्
തൃതീയാ
नैषध्येन
नैषध्याभ्याम्
नैषध्यैः
ചതുർഥീ
नैषध्याय
नैषध्याभ्याम्
नैषध्येभ्यः
പഞ്ചമീ
नैषध्यात् / नैषध्याद्
नैषध्याभ्याम्
नैषध्येभ्यः
ഷഷ്ഠീ
नैषध्यस्य
नैषध्ययोः
नैषध्यानाम्
സപ്തമീ
नैषध्ये
नैषध्ययोः
नैषध्येषु