नैषध्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
नैषध्यः
नैषध्यौ
नैषध्याः
સંબોધન
नैषध्य
नैषध्यौ
नैषध्याः
દ્વિતીયા
नैषध्यम्
नैषध्यौ
नैषध्यान्
તૃતીયા
नैषध्येन
नैषध्याभ्याम्
नैषध्यैः
ચતુર્થી
नैषध्याय
नैषध्याभ्याम्
नैषध्येभ्यः
પંચમી
नैषध्यात् / नैषध्याद्
नैषध्याभ्याम्
नैषध्येभ्यः
ષષ્ઠી
नैषध्यस्य
नैषध्ययोः
नैषध्यानाम्
સપ્તમી
नैषध्ये
नैषध्ययोः
नैषध्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
नैषध्यः
नैषध्यौ
नैषध्याः
સંબોધન
नैषध्य
नैषध्यौ
नैषध्याः
દ્વિતીયા
नैषध्यम्
नैषध्यौ
नैषध्यान्
તૃતીયા
नैषध्येन
नैषध्याभ्याम्
नैषध्यैः
ચતુર્થી
नैषध्याय
नैषध्याभ्याम्
नैषध्येभ्यः
પંચમી
नैषध्यात् / नैषध्याद्
नैषध्याभ्याम्
नैषध्येभ्यः
ષષ્ઠી
नैषध्यस्य
नैषध्ययोः
नैषध्यानाम्
સપ્તમી
नैषध्ये
नैषध्ययोः
नैषध्येषु