नैयायिक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
नैयायिकः
नैयायिकौ
नैयायिकाः
സംബോധന
नैयायिक
नैयायिकौ
नैयायिकाः
ദ്വിതീയാ
नैयायिकम्
नैयायिकौ
नैयायिकान्
തൃതീയാ
नैयायिकेन
नैयायिकाभ्याम्
नैयायिकैः
ചതുർഥീ
नैयायिकाय
नैयायिकाभ्याम्
नैयायिकेभ्यः
പഞ്ചമീ
नैयायिकात् / नैयायिकाद्
नैयायिकाभ्याम्
नैयायिकेभ्यः
ഷഷ്ഠീ
नैयायिकस्य
नैयायिकयोः
नैयायिकानाम्
സപ്തമീ
नैयायिके
नैयायिकयोः
नैयायिकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
नैयायिकः
नैयायिकौ
नैयायिकाः
സംബോധന
नैयायिक
नैयायिकौ
नैयायिकाः
ദ്വിതീയാ
नैयायिकम्
नैयायिकौ
नैयायिकान्
തൃതീയാ
नैयायिकेन
नैयायिकाभ्याम्
नैयायिकैः
ചതുർഥീ
नैयायिकाय
नैयायिकाभ्याम्
नैयायिकेभ्यः
പഞ്ചമീ
नैयायिकात् / नैयायिकाद्
नैयायिकाभ्याम्
नैयायिकेभ्यः
ഷഷ്ഠീ
नैयायिकस्य
नैयायिकयोः
नैयायिकानाम्
സപ്തമീ
नैयायिके
नैयायिकयोः
नैयायिकेषु


മറ്റുള്ളവ