नैयायिक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
नैयायिकः
नैयायिकौ
नैयायिकाः
સંબોધન
नैयायिक
नैयायिकौ
नैयायिकाः
દ્વિતીયા
नैयायिकम्
नैयायिकौ
नैयायिकान्
તૃતીયા
नैयायिकेन
नैयायिकाभ्याम्
नैयायिकैः
ચતુર્થી
नैयायिकाय
नैयायिकाभ्याम्
नैयायिकेभ्यः
પંચમી
नैयायिकात् / नैयायिकाद्
नैयायिकाभ्याम्
नैयायिकेभ्यः
ષષ્ઠી
नैयायिकस्य
नैयायिकयोः
नैयायिकानाम्
સપ્તમી
नैयायिके
नैयायिकयोः
नैयायिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
नैयायिकः
नैयायिकौ
नैयायिकाः
સંબોધન
नैयायिक
नैयायिकौ
नैयायिकाः
દ્વિતીયા
नैयायिकम्
नैयायिकौ
नैयायिकान्
તૃતીયા
नैयायिकेन
नैयायिकाभ्याम्
नैयायिकैः
ચતુર્થી
नैयायिकाय
नैयायिकाभ्याम्
नैयायिकेभ्यः
પંચમી
नैयायिकात् / नैयायिकाद्
नैयायिकाभ्याम्
नैयायिकेभ्यः
ષષ્ઠી
नैयायिकस्य
नैयायिकयोः
नैयायिकानाम्
સપ્તમી
नैयायिके
नैयायिकयोः
नैयायिकेषु


અન્ય