नेत्र શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
नेत्रम्
नेत्रे
नेत्राणि
સંબોધન
नेत्र
नेत्रे
नेत्राणि
દ્વિતીયા
नेत्रम्
नेत्रे
नेत्राणि
તૃતીયા
नेत्रेण
नेत्राभ्याम्
नेत्रैः
ચતુર્થી
नेत्राय
नेत्राभ्याम्
नेत्रेभ्यः
પંચમી
नेत्रात् / नेत्राद्
नेत्राभ्याम्
नेत्रेभ्यः
ષષ્ઠી
नेत्रस्य
नेत्रयोः
नेत्राणाम्
સપ્તમી
नेत्रे
नेत्रयोः
नेत्रेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
नेत्रम्
नेत्रे
नेत्राणि
સંબોધન
नेत्र
नेत्रे
नेत्राणि
દ્વિતીયા
नेत्रम्
नेत्रे
नेत्राणि
તૃતીયા
नेत्रेण
नेत्राभ्याम्
नेत्रैः
ચતુર્થી
नेत्राय
नेत्राभ्याम्
नेत्रेभ्यः
પંચમી
नेत्रात् / नेत्राद्
नेत्राभ्याम्
नेत्रेभ्यः
ષષ્ઠી
नेत्रस्य
नेत्रयोः
नेत्राणाम्
સપ્તમી
नेत्रे
नेत्रयोः
नेत्रेषु


અન્ય