नुवनीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
नुवनीयः
नुवनीयौ
नुवनीयाः
സംബോധന
नुवनीय
नुवनीयौ
नुवनीयाः
ദ്വിതീയാ
नुवनीयम्
नुवनीयौ
नुवनीयान्
തൃതീയാ
नुवनीयेन
नुवनीयाभ्याम्
नुवनीयैः
ചതുർഥീ
नुवनीयाय
नुवनीयाभ्याम्
नुवनीयेभ्यः
പഞ്ചമീ
नुवनीयात् / नुवनीयाद्
नुवनीयाभ्याम्
नुवनीयेभ्यः
ഷഷ്ഠീ
नुवनीयस्य
नुवनीययोः
नुवनीयानाम्
സപ്തമീ
नुवनीये
नुवनीययोः
नुवनीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
नुवनीयः
नुवनीयौ
नुवनीयाः
സംബോധന
नुवनीय
नुवनीयौ
नुवनीयाः
ദ്വിതീയാ
नुवनीयम्
नुवनीयौ
नुवनीयान्
തൃതീയാ
नुवनीयेन
नुवनीयाभ्याम्
नुवनीयैः
ചതുർഥീ
नुवनीयाय
नुवनीयाभ्याम्
नुवनीयेभ्यः
പഞ്ചമീ
नुवनीयात् / नुवनीयाद्
नुवनीयाभ्याम्
नुवनीयेभ्यः
ഷഷ്ഠീ
नुवनीयस्य
नुवनीययोः
नुवनीयानाम्
സപ്തമീ
नुवनीये
नुवनीययोः
नुवनीयेषु


മറ്റുള്ളവ