नुवनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
नुवनीयः
नुवनीयौ
नुवनीयाः
સંબોધન
नुवनीय
नुवनीयौ
नुवनीयाः
દ્વિતીયા
नुवनीयम्
नुवनीयौ
नुवनीयान्
તૃતીયા
नुवनीयेन
नुवनीयाभ्याम्
नुवनीयैः
ચતુર્થી
नुवनीयाय
नुवनीयाभ्याम्
नुवनीयेभ्यः
પંચમી
नुवनीयात् / नुवनीयाद्
नुवनीयाभ्याम्
नुवनीयेभ्यः
ષષ્ઠી
नुवनीयस्य
नुवनीययोः
नुवनीयानाम्
સપ્તમી
नुवनीये
नुवनीययोः
नुवनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
नुवनीयः
नुवनीयौ
नुवनीयाः
સંબોધન
नुवनीय
नुवनीयौ
नुवनीयाः
દ્વિતીયા
नुवनीयम्
नुवनीयौ
नुवनीयान्
તૃતીયા
नुवनीयेन
नुवनीयाभ्याम्
नुवनीयैः
ચતુર્થી
नुवनीयाय
नुवनीयाभ्याम्
नुवनीयेभ्यः
પંચમી
नुवनीयात् / नुवनीयाद्
नुवनीयाभ्याम्
नुवनीयेभ्यः
ષષ્ઠી
नुवनीयस्य
नुवनीययोः
नुवनीयानाम्
સપ્તમી
नुवनीये
नुवनीययोः
नुवनीयेषु


અન્ય