नुवनीय শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
नुवनीयः
नुवनीयौ
नुवनीयाः
সম্বোধন
नुवनीय
नुवनीयौ
नुवनीयाः
দ্বিতীয়া
नुवनीयम्
नुवनीयौ
नुवनीयान्
তৃতীয়া
नुवनीयेन
नुवनीयाभ्याम्
नुवनीयैः
চতুৰ্থী
नुवनीयाय
नुवनीयाभ्याम्
नुवनीयेभ्यः
পঞ্চমী
नुवनीयात् / नुवनीयाद्
नुवनीयाभ्याम्
नुवनीयेभ्यः
ষষ্ঠী
नुवनीयस्य
नुवनीययोः
नुवनीयानाम्
সপ্তমী
नुवनीये
नुवनीययोः
नुवनीयेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
नुवनीयः
नुवनीयौ
नुवनीयाः
সম্বোধন
नुवनीय
नुवनीयौ
नुवनीयाः
দ্বিতীয়া
नुवनीयम्
नुवनीयौ
नुवनीयान्
তৃতীয়া
नुवनीयेन
नुवनीयाभ्याम्
नुवनीयैः
চতুৰ্থী
नुवनीयाय
नुवनीयाभ्याम्
नुवनीयेभ्यः
পঞ্চমী
नुवनीयात् / नुवनीयाद्
नुवनीयाभ्याम्
नुवनीयेभ्यः
ষষ্ঠী
नुवनीयस्य
नुवनीययोः
नुवनीयानाम्
সপ্তমী
नुवनीये
नुवनीययोः
नुवनीयेषु


অন্য