नीति ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
नीतिः
नीती
नीतयः
സംബോധന
नीते
नीती
नीतयः
ദ്വിതീയാ
नीतिम्
नीती
नीतीः
തൃതീയാ
नीत्या
नीतिभ्याम्
नीतिभिः
ചതുർഥീ
नीत्यै / नीतये
नीतिभ्याम्
नीतिभ्यः
പഞ്ചമീ
नीत्याः / नीतेः
नीतिभ्याम्
नीतिभ्यः
ഷഷ്ഠീ
नीत्याः / नीतेः
नीत्योः
नीतीनाम्
സപ്തമീ
नीत्याम् / नीतौ
नीत्योः
नीतिषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
नीतिः
नीती
नीतयः
സംബോധന
नीते
नीती
नीतयः
ദ്വിതീയാ
नीतिम्
नीती
नीतीः
തൃതീയാ
नीत्या
नीतिभ्याम्
नीतिभिः
ചതുർഥീ
नीत्यै / नीतये
नीतिभ्याम्
नीतिभ्यः
പഞ്ചമീ
नीत्याः / नीतेः
नीतिभ्याम्
नीतिभ्यः
ഷഷ്ഠീ
नीत्याः / नीतेः
नीत्योः
नीतीनाम्
സപ്തമീ
नीत्याम् / नीतौ
नीत्योः
नीतिषु