नीति শব্দ ৰূপ

(স্ত্ৰীলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
नीतिः
नीती
नीतयः
সম্বোধন
नीते
नीती
नीतयः
দ্বিতীয়া
नीतिम्
नीती
नीतीः
তৃতীয়া
नीत्या
नीतिभ्याम्
नीतिभिः
চতুৰ্থী
नीत्यै / नीतये
नीतिभ्याम्
नीतिभ्यः
পঞ্চমী
नीत्याः / नीतेः
नीतिभ्याम्
नीतिभ्यः
ষষ্ঠী
नीत्याः / नीतेः
नीत्योः
नीतीनाम्
সপ্তমী
नीत्याम् / नीतौ
नीत्योः
नीतिषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
नीतिः
नीती
नीतयः
সম্বোধন
नीते
नीती
नीतयः
দ্বিতীয়া
नीतिम्
नीती
नीतीः
তৃতীয়া
नीत्या
नीतिभ्याम्
नीतिभिः
চতুৰ্থী
नीत्यै / नीतये
नीतिभ्याम्
नीतिभ्यः
পঞ্চমী
नीत्याः / नीतेः
नीतिभ्याम्
नीतिभ्यः
ষষ্ঠী
नीत्याः / नीतेः
नीत्योः
नीतीनाम्
সপ্তমী
नीत्याम् / नीतौ
नीत्योः
नीतिषु