निषूदन ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
निषूदनः
निषूदनौ
निषूदनाः
സംബോധന
निषूदन
निषूदनौ
निषूदनाः
ദ്വിതീയാ
निषूदनम्
निषूदनौ
निषूदनान्
തൃതീയാ
निषूदनेन
निषूदनाभ्याम्
निषूदनैः
ചതുർഥീ
निषूदनाय
निषूदनाभ्याम्
निषूदनेभ्यः
പഞ്ചമീ
निषूदनात् / निषूदनाद्
निषूदनाभ्याम्
निषूदनेभ्यः
ഷഷ്ഠീ
निषूदनस्य
निषूदनयोः
निषूदनानाम्
സപ്തമീ
निषूदने
निषूदनयोः
निषूदनेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
निषूदनः
निषूदनौ
निषूदनाः
സംബോധന
निषूदन
निषूदनौ
निषूदनाः
ദ്വിതീയാ
निषूदनम्
निषूदनौ
निषूदनान्
തൃതീയാ
निषूदनेन
निषूदनाभ्याम्
निषूदनैः
ചതുർഥീ
निषूदनाय
निषूदनाभ्याम्
निषूदनेभ्यः
പഞ്ചമീ
निषूदनात् / निषूदनाद्
निषूदनाभ्याम्
निषूदनेभ्यः
ഷഷ്ഠീ
निषूदनस्य
निषूदनयोः
निषूदनानाम्
സപ്തമീ
निषूदने
निषूदनयोः
निषूदनेषु


മറ്റുള്ളവ