निषूदन શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
निषूदनः
निषूदनौ
निषूदनाः
સંબોધન
निषूदन
निषूदनौ
निषूदनाः
દ્વિતીયા
निषूदनम्
निषूदनौ
निषूदनान्
તૃતીયા
निषूदनेन
निषूदनाभ्याम्
निषूदनैः
ચતુર્થી
निषूदनाय
निषूदनाभ्याम्
निषूदनेभ्यः
પંચમી
निषूदनात् / निषूदनाद्
निषूदनाभ्याम्
निषूदनेभ्यः
ષષ્ઠી
निषूदनस्य
निषूदनयोः
निषूदनानाम्
સપ્તમી
निषूदने
निषूदनयोः
निषूदनेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
निषूदनः
निषूदनौ
निषूदनाः
સંબોધન
निषूदन
निषूदनौ
निषूदनाः
દ્વિતીયા
निषूदनम्
निषूदनौ
निषूदनान्
તૃતીયા
निषूदनेन
निषूदनाभ्याम्
निषूदनैः
ચતુર્થી
निषूदनाय
निषूदनाभ्याम्
निषूदनेभ्यः
પંચમી
निषूदनात् / निषूदनाद्
निषूदनाभ्याम्
निषूदनेभ्यः
ષષ્ઠી
निषूदनस्य
निषूदनयोः
निषूदनानाम्
સપ્તમી
निषूदने
निषूदनयोः
निषूदनेषु


અન્ય