निषूदन શબ્દ રૂપ
(નપુંસક લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
निषूदनम्
निषूदने
निषूदनानि
સંબોધન
निषूदन
निषूदने
निषूदनानि
દ્વિતીયા
निषूदनम्
निषूदने
निषूदनानि
તૃતીયા
निषूदनेन
निषूदनाभ्याम्
निषूदनैः
ચતુર્થી
निषूदनाय
निषूदनाभ्याम्
निषूदनेभ्यः
પંચમી
निषूदनात् / निषूदनाद्
निषूदनाभ्याम्
निषूदनेभ्यः
ષષ્ઠી
निषूदनस्य
निषूदनयोः
निषूदनानाम्
સપ્તમી
निषूदने
निषूदनयोः
निषूदनेषु
એક.
દ્વિ
બહુ.
પ્રથમા
निषूदनम्
निषूदने
निषूदनानि
સંબોધન
निषूदन
निषूदने
निषूदनानि
દ્વિતીયા
निषूदनम्
निषूदने
निषूदनानि
તૃતીયા
निषूदनेन
निषूदनाभ्याम्
निषूदनैः
ચતુર્થી
निषूदनाय
निषूदनाभ्याम्
निषूदनेभ्यः
પંચમી
निषूदनात् / निषूदनाद्
निषूदनाभ्याम्
निषूदनेभ्यः
ષષ્ઠી
निषूदनस्य
निषूदनयोः
निषूदनानाम्
સપ્તમી
निषूदने
निषूदनयोः
निषूदनेषु
અન્ય