निश શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
निशः
निशौ
निशाः
સંબોધન
निश
निशौ
निशाः
દ્વિતીયા
निशम्
निशौ
निशान्
તૃતીયા
निशेन
निशाभ्याम्
निशैः
ચતુર્થી
निशाय
निशाभ्याम्
निशेभ्यः
પંચમી
निशात् / निशाद्
निशाभ्याम्
निशेभ्यः
ષષ્ઠી
निशस्य
निशयोः
निशानाम्
સપ્તમી
निशे
निशयोः
निशेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
निशः
निशौ
निशाः
સંબોધન
निश
निशौ
निशाः
દ્વિતીયા
निशम्
निशौ
निशान्
તૃતીયા
निशेन
निशाभ्याम्
निशैः
ચતુર્થી
निशाय
निशाभ्याम्
निशेभ्यः
પંચમી
निशात् / निशाद्
निशाभ्याम्
निशेभ्यः
ષષ્ઠી
निशस्य
निशयोः
निशानाम्
સપ્તમી
निशे
निशयोः
निशेषु


અન્ય