निर्देश શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
निर्देशः
निर्देशौ
निर्देशाः
સંબોધન
निर्देश
निर्देशौ
निर्देशाः
દ્વિતીયા
निर्देशम्
निर्देशौ
निर्देशान्
તૃતીયા
निर्देशेन
निर्देशाभ्याम्
निर्देशैः
ચતુર્થી
निर्देशाय
निर्देशाभ्याम्
निर्देशेभ्यः
પંચમી
निर्देशात् / निर्देशाद्
निर्देशाभ्याम्
निर्देशेभ्यः
ષષ્ઠી
निर्देशस्य
निर्देशयोः
निर्देशानाम्
સપ્તમી
निर्देशे
निर्देशयोः
निर्देशेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
निर्देशः
निर्देशौ
निर्देशाः
સંબોધન
निर्देश
निर्देशौ
निर्देशाः
દ્વિતીયા
निर्देशम्
निर्देशौ
निर्देशान्
તૃતીયા
निर्देशेन
निर्देशाभ्याम्
निर्देशैः
ચતુર્થી
निर्देशाय
निर्देशाभ्याम्
निर्देशेभ्यः
પંચમી
निर्देशात् / निर्देशाद्
निर्देशाभ्याम्
निर्देशेभ्यः
ષષ્ઠી
निर्देशस्य
निर्देशयोः
निर्देशानाम्
સપ્તમી
निर्देशे
निर्देशयोः
निर्देशेषु