निन्वितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
निन्वितव्यः
निन्वितव्यौ
निन्वितव्याः
സംബോധന
निन्वितव्य
निन्वितव्यौ
निन्वितव्याः
ദ്വിതീയാ
निन्वितव्यम्
निन्वितव्यौ
निन्वितव्यान्
തൃതീയാ
निन्वितव्येन
निन्वितव्याभ्याम्
निन्वितव्यैः
ചതുർഥീ
निन्वितव्याय
निन्वितव्याभ्याम्
निन्वितव्येभ्यः
പഞ്ചമീ
निन्वितव्यात् / निन्वितव्याद्
निन्वितव्याभ्याम्
निन्वितव्येभ्यः
ഷഷ്ഠീ
निन्वितव्यस्य
निन्वितव्ययोः
निन्वितव्यानाम्
സപ്തമീ
निन्वितव्ये
निन्वितव्ययोः
निन्वितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
निन्वितव्यः
निन्वितव्यौ
निन्वितव्याः
സംബോധന
निन्वितव्य
निन्वितव्यौ
निन्वितव्याः
ദ്വിതീയാ
निन्वितव्यम्
निन्वितव्यौ
निन्वितव्यान्
തൃതീയാ
निन्वितव्येन
निन्वितव्याभ्याम्
निन्वितव्यैः
ചതുർഥീ
निन्वितव्याय
निन्वितव्याभ्याम्
निन्वितव्येभ्यः
പഞ്ചമീ
निन्वितव्यात् / निन्वितव्याद्
निन्वितव्याभ्याम्
निन्वितव्येभ्यः
ഷഷ്ഠീ
निन्वितव्यस्य
निन्वितव्ययोः
निन्वितव्यानाम्
സപ്തമീ
निन्वितव्ये
निन्वितव्ययोः
निन्वितव्येषु


മറ്റുള്ളവ