निन्वितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
निन्वितव्यः
निन्वितव्यौ
निन्वितव्याः
સંબોધન
निन्वितव्य
निन्वितव्यौ
निन्वितव्याः
દ્વિતીયા
निन्वितव्यम्
निन्वितव्यौ
निन्वितव्यान्
તૃતીયા
निन्वितव्येन
निन्वितव्याभ्याम्
निन्वितव्यैः
ચતુર્થી
निन्वितव्याय
निन्वितव्याभ्याम्
निन्वितव्येभ्यः
પંચમી
निन्वितव्यात् / निन्वितव्याद्
निन्वितव्याभ्याम्
निन्वितव्येभ्यः
ષષ્ઠી
निन्वितव्यस्य
निन्वितव्ययोः
निन्वितव्यानाम्
સપ્તમી
निन्वितव्ये
निन्वितव्ययोः
निन्वितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
निन्वितव्यः
निन्वितव्यौ
निन्वितव्याः
સંબોધન
निन्वितव्य
निन्वितव्यौ
निन्वितव्याः
દ્વિતીયા
निन्वितव्यम्
निन्वितव्यौ
निन्वितव्यान्
તૃતીયા
निन्वितव्येन
निन्वितव्याभ्याम्
निन्वितव्यैः
ચતુર્થી
निन्वितव्याय
निन्वितव्याभ्याम्
निन्वितव्येभ्यः
પંચમી
निन्वितव्यात् / निन्वितव्याद्
निन्वितव्याभ्याम्
निन्वितव्येभ्यः
ષષ્ઠી
निन्वितव्यस्य
निन्वितव्ययोः
निन्वितव्यानाम्
સપ્તમી
निन्वितव्ये
निन्वितव्ययोः
निन्वितव्येषु


અન્ય