निन्द् + यङ् + सन् + णिच् Dhatu Roop - णिदिँ कुत्सायाम् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्
लट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लिट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लुट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लृट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लोट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
विधिलिङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
आशीर्लिङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लुङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लृङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लट् लकारः
एक
द्वि
बहु
प्रथम
नेनिन्द्येष्यते
नेनिन्द्येष्येते
नेनिन्द्येष्यन्ते
मध्यम
नेनिन्द्येष्यसे
नेनिन्द्येष्येथे
नेनिन्द्येष्यध्वे
उत्तम
नेनिन्द्येष्ये
नेनिन्द्येष्यावहे
नेनिन्द्येष्यामहे
लिट् लकारः
एक
द्वि
बहु
प्रथम
नेनिन्द्येषयाञ्चक्रे / नेनिन्द्येषयांचक्रे / नेनिन्द्येषयाम्बभूवे / नेनिन्द्येषयांबभूवे / नेनिन्द्येषयामाहे
नेनिन्द्येषयाञ्चक्राते / नेनिन्द्येषयांचक्राते / नेनिन्द्येषयाम्बभूवाते / नेनिन्द्येषयांबभूवाते / नेनिन्द्येषयामासाते
नेनिन्द्येषयाञ्चक्रिरे / नेनिन्द्येषयांचक्रिरे / नेनिन्द्येषयाम्बभूविरे / नेनिन्द्येषयांबभूविरे / नेनिन्द्येषयामासिरे
मध्यम
नेनिन्द्येषयाञ्चकृषे / नेनिन्द्येषयांचकृषे / नेनिन्द्येषयाम्बभूविषे / नेनिन्द्येषयांबभूविषे / नेनिन्द्येषयामासिषे
नेनिन्द्येषयाञ्चक्राथे / नेनिन्द्येषयांचक्राथे / नेनिन्द्येषयाम्बभूवाथे / नेनिन्द्येषयांबभूवाथे / नेनिन्द्येषयामासाथे
नेनिन्द्येषयाञ्चकृढ्वे / नेनिन्द्येषयांचकृढ्वे / नेनिन्द्येषयाम्बभूविध्वे / नेनिन्द्येषयांबभूविध्वे / नेनिन्द्येषयाम्बभूविढ्वे / नेनिन्द्येषयांबभूविढ्वे / नेनिन्द्येषयामासिध्वे
उत्तम
नेनिन्द्येषयाञ्चक्रे / नेनिन्द्येषयांचक्रे / नेनिन्द्येषयाम्बभूवे / नेनिन्द्येषयांबभूवे / नेनिन्द्येषयामाहे
नेनिन्द्येषयाञ्चकृवहे / नेनिन्द्येषयांचकृवहे / नेनिन्द्येषयाम्बभूविवहे / नेनिन्द्येषयांबभूविवहे / नेनिन्द्येषयामासिवहे
नेनिन्द्येषयाञ्चकृमहे / नेनिन्द्येषयांचकृमहे / नेनिन्द्येषयाम्बभूविमहे / नेनिन्द्येषयांबभूविमहे / नेनिन्द्येषयामासिमहे
लुट् लकारः
एक
द्वि
बहु
प्रथम
नेनिन्द्येषिता / नेनिन्द्येषयिता
नेनिन्द्येषितारौ / नेनिन्द्येषयितारौ
नेनिन्द्येषितारः / नेनिन्द्येषयितारः
मध्यम
नेनिन्द्येषितासे / नेनिन्द्येषयितासे
नेनिन्द्येषितासाथे / नेनिन्द्येषयितासाथे
नेनिन्द्येषिताध्वे / नेनिन्द्येषयिताध्वे
उत्तम
नेनिन्द्येषिताहे / नेनिन्द्येषयिताहे
नेनिन्द्येषितास्वहे / नेनिन्द्येषयितास्वहे
नेनिन्द्येषितास्महे / नेनिन्द्येषयितास्महे
लृट् लकारः
एक
द्वि
बहु
प्रथम
नेनिन्द्येषिष्यते / नेनिन्द्येषयिष्यते
नेनिन्द्येषिष्येते / नेनिन्द्येषयिष्येते
नेनिन्द्येषिष्यन्ते / नेनिन्द्येषयिष्यन्ते
मध्यम
नेनिन्द्येषिष्यसे / नेनिन्द्येषयिष्यसे
नेनिन्द्येषिष्येथे / नेनिन्द्येषयिष्येथे
नेनिन्द्येषिष्यध्वे / नेनिन्द्येषयिष्यध्वे
उत्तम
नेनिन्द्येषिष्ये / नेनिन्द्येषयिष्ये
नेनिन्द्येषिष्यावहे / नेनिन्द्येषयिष्यावहे
नेनिन्द्येषिष्यामहे / नेनिन्द्येषयिष्यामहे
लोट् लकारः
एक
द्वि
बहु
प्रथम
नेनिन्द्येष्यताम्
नेनिन्द्येष्येताम्
नेनिन्द्येष्यन्ताम्
मध्यम
नेनिन्द्येष्यस्व
नेनिन्द्येष्येथाम्
नेनिन्द्येष्यध्वम्
उत्तम
नेनिन्द्येष्यै
नेनिन्द्येष्यावहै
नेनिन्द्येष्यामहै
लङ् लकारः
एक
द्वि
बहु
प्रथम
अनेनिन्द्येष्यत
अनेनिन्द्येष्येताम्
अनेनिन्द्येष्यन्त
मध्यम
अनेनिन्द्येष्यथाः
अनेनिन्द्येष्येथाम्
अनेनिन्द्येष्यध्वम्
उत्तम
अनेनिन्द्येष्ये
अनेनिन्द्येष्यावहि
अनेनिन्द्येष्यामहि
विधिलिङ् लकारः
एक
द्वि
बहु
प्रथम
नेनिन्द्येष्येत
नेनिन्द्येष्येयाताम्
नेनिन्द्येष्येरन्
मध्यम
नेनिन्द्येष्येथाः
नेनिन्द्येष्येयाथाम्
नेनिन्द्येष्येध्वम्
उत्तम
नेनिन्द्येष्येय
नेनिन्द्येष्येवहि
नेनिन्द्येष्येमहि
आशीर्लिङ् लकारः
एक
द्वि
बहु
प्रथम
नेनिन्द्येषिषीष्ट / नेनिन्द्येषयिषीष्ट
नेनिन्द्येषिषीयास्ताम् / नेनिन्द्येषयिषीयास्ताम्
नेनिन्द्येषिषीरन् / नेनिन्द्येषयिषीरन्
मध्यम
नेनिन्द्येषिषीष्ठाः / नेनिन्द्येषयिषीष्ठाः
नेनिन्द्येषिषीयास्थाम् / नेनिन्द्येषयिषीयास्थाम्
नेनिन्द्येषिषीध्वम् / नेनिन्द्येषयिषीढ्वम् / नेनिन्द्येषयिषीध्वम्
उत्तम
नेनिन्द्येषिषीय / नेनिन्द्येषयिषीय
नेनिन्द्येषिषीवहि / नेनिन्द्येषयिषीवहि
नेनिन्द्येषिषीमहि / नेनिन्द्येषयिषीमहि
लुङ् लकारः
एक
द्वि
बहु
प्रथम
अनेनिन्द्येषि
अनेनिन्द्येषिषाताम् / अनेनिन्द्येषयिषाताम्
अनेनिन्द्येषिषत / अनेनिन्द्येषयिषत
मध्यम
अनेनिन्द्येषिष्ठाः / अनेनिन्द्येषयिष्ठाः
अनेनिन्द्येषिषाथाम् / अनेनिन्द्येषयिषाथाम्
अनेनिन्द्येषिढ्वम् / अनेनिन्द्येषयिढ्वम् / अनेनिन्द्येषयिध्वम्
उत्तम
अनेनिन्द्येषिषि / अनेनिन्द्येषयिषि
अनेनिन्द्येषिष्वहि / अनेनिन्द्येषयिष्वहि
अनेनिन्द्येषिष्महि / अनेनिन्द्येषयिष्महि
लृङ् लकारः
एक
द्वि
बहु
प्रथम
अनेनिन्द्येषिष्यत / अनेनिन्द्येषयिष्यत
अनेनिन्द्येषिष्येताम् / अनेनिन्द्येषयिष्येताम्
अनेनिन्द्येषिष्यन्त / अनेनिन्द्येषयिष्यन्त
मध्यम
अनेनिन्द्येषिष्यथाः / अनेनिन्द्येषयिष्यथाः
अनेनिन्द्येषिष्येथाम् / अनेनिन्द्येषयिष्येथाम्
अनेनिन्द्येषिष्यध्वम् / अनेनिन्द्येषयिष्यध्वम्
उत्तम
अनेनिन्द्येषिष्ये / अनेनिन्द्येषयिष्ये
अनेनिन्द्येषिष्यावहि / अनेनिन्द्येषयिष्यावहि
अनेनिन्द्येषिष्यामहि / अनेनिन्द्येषयिष्यामहि