निन्द् + यङ् + णिच् + सन् Dhatu Roop - णिदिँ कुत्सायाम् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
नेनिन्द्ययिष्यते
नेनिन्द्ययिष्येते
नेनिन्द्ययिष्यन्ते
मध्यम
नेनिन्द्ययिष्यसे
नेनिन्द्ययिष्येथे
नेनिन्द्ययिष्यध्वे
उत्तम
नेनिन्द्ययिष्ये
नेनिन्द्ययिष्यावहे
नेनिन्द्ययिष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
नेनिन्द्ययिषाञ्चक्रे / नेनिन्द्ययिषांचक्रे / नेनिन्द्ययिषाम्बभूवे / नेनिन्द्ययिषांबभूवे / नेनिन्द्ययिषामाहे
नेनिन्द्ययिषाञ्चक्राते / नेनिन्द्ययिषांचक्राते / नेनिन्द्ययिषाम्बभूवाते / नेनिन्द्ययिषांबभूवाते / नेनिन्द्ययिषामासाते
नेनिन्द्ययिषाञ्चक्रिरे / नेनिन्द्ययिषांचक्रिरे / नेनिन्द्ययिषाम्बभूविरे / नेनिन्द्ययिषांबभूविरे / नेनिन्द्ययिषामासिरे
मध्यम
नेनिन्द्ययिषाञ्चकृषे / नेनिन्द्ययिषांचकृषे / नेनिन्द्ययिषाम्बभूविषे / नेनिन्द्ययिषांबभूविषे / नेनिन्द्ययिषामासिषे
नेनिन्द्ययिषाञ्चक्राथे / नेनिन्द्ययिषांचक्राथे / नेनिन्द्ययिषाम्बभूवाथे / नेनिन्द्ययिषांबभूवाथे / नेनिन्द्ययिषामासाथे
नेनिन्द्ययिषाञ्चकृढ्वे / नेनिन्द्ययिषांचकृढ्वे / नेनिन्द्ययिषाम्बभूविध्वे / नेनिन्द्ययिषांबभूविध्वे / नेनिन्द्ययिषाम्बभूविढ्वे / नेनिन्द्ययिषांबभूविढ्वे / नेनिन्द्ययिषामासिध्वे
उत्तम
नेनिन्द्ययिषाञ्चक्रे / नेनिन्द्ययिषांचक्रे / नेनिन्द्ययिषाम्बभूवे / नेनिन्द्ययिषांबभूवे / नेनिन्द्ययिषामाहे
नेनिन्द्ययिषाञ्चकृवहे / नेनिन्द्ययिषांचकृवहे / नेनिन्द्ययिषाम्बभूविवहे / नेनिन्द्ययिषांबभूविवहे / नेनिन्द्ययिषामासिवहे
नेनिन्द्ययिषाञ्चकृमहे / नेनिन्द्ययिषांचकृमहे / नेनिन्द्ययिषाम्बभूविमहे / नेनिन्द्ययिषांबभूविमहे / नेनिन्द्ययिषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
नेनिन्द्ययिषिता
नेनिन्द्ययिषितारौ
नेनिन्द्ययिषितारः
मध्यम
नेनिन्द्ययिषितासे
नेनिन्द्ययिषितासाथे
नेनिन्द्ययिषिताध्वे
उत्तम
नेनिन्द्ययिषिताहे
नेनिन्द्ययिषितास्वहे
नेनिन्द्ययिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
नेनिन्द्ययिषिष्यते
नेनिन्द्ययिषिष्येते
नेनिन्द्ययिषिष्यन्ते
मध्यम
नेनिन्द्ययिषिष्यसे
नेनिन्द्ययिषिष्येथे
नेनिन्द्ययिषिष्यध्वे
उत्तम
नेनिन्द्ययिषिष्ये
नेनिन्द्ययिषिष्यावहे
नेनिन्द्ययिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
नेनिन्द्ययिष्यताम्
नेनिन्द्ययिष्येताम्
नेनिन्द्ययिष्यन्ताम्
मध्यम
नेनिन्द्ययिष्यस्व
नेनिन्द्ययिष्येथाम्
नेनिन्द्ययिष्यध्वम्
उत्तम
नेनिन्द्ययिष्यै
नेनिन्द्ययिष्यावहै
नेनिन्द्ययिष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनेनिन्द्ययिष्यत
अनेनिन्द्ययिष्येताम्
अनेनिन्द्ययिष्यन्त
मध्यम
अनेनिन्द्ययिष्यथाः
अनेनिन्द्ययिष्येथाम्
अनेनिन्द्ययिष्यध्वम्
उत्तम
अनेनिन्द्ययिष्ये
अनेनिन्द्ययिष्यावहि
अनेनिन्द्ययिष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नेनिन्द्ययिष्येत
नेनिन्द्ययिष्येयाताम्
नेनिन्द्ययिष्येरन्
मध्यम
नेनिन्द्ययिष्येथाः
नेनिन्द्ययिष्येयाथाम्
नेनिन्द्ययिष्येध्वम्
उत्तम
नेनिन्द्ययिष्येय
नेनिन्द्ययिष्येवहि
नेनिन्द्ययिष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नेनिन्द्ययिषिषीष्ट
नेनिन्द्ययिषिषीयास्ताम्
नेनिन्द्ययिषिषीरन्
मध्यम
नेनिन्द्ययिषिषीष्ठाः
नेनिन्द्ययिषिषीयास्थाम्
नेनिन्द्ययिषिषीध्वम्
उत्तम
नेनिन्द्ययिषिषीय
नेनिन्द्ययिषिषीवहि
नेनिन्द्ययिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनेनिन्द्ययिषि
अनेनिन्द्ययिषिषाताम्
अनेनिन्द्ययिषिषत
मध्यम
अनेनिन्द्ययिषिष्ठाः
अनेनिन्द्ययिषिषाथाम्
अनेनिन्द्ययिषिढ्वम्
उत्तम
अनेनिन्द्ययिषिषि
अनेनिन्द्ययिषिष्वहि
अनेनिन्द्ययिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनेनिन्द्ययिषिष्यत
अनेनिन्द्ययिषिष्येताम्
अनेनिन्द्ययिषिष्यन्त
मध्यम
अनेनिन्द्ययिषिष्यथाः
अनेनिन्द्ययिषिष्येथाम्
अनेनिन्द्ययिषिष्यध्वम्
उत्तम
अनेनिन्द्ययिषिष्ये
अनेनिन्द्ययिषिष्यावहि
अनेनिन्द्ययिषिष्यामहि