निन्दनीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
निन्दनीयः
निन्दनीयौ
निन्दनीयाः
സംബോധന
निन्दनीय
निन्दनीयौ
निन्दनीयाः
ദ്വിതീയാ
निन्दनीयम्
निन्दनीयौ
निन्दनीयान्
തൃതീയാ
निन्दनीयेन
निन्दनीयाभ्याम्
निन्दनीयैः
ചതുർഥീ
निन्दनीयाय
निन्दनीयाभ्याम्
निन्दनीयेभ्यः
പഞ്ചമീ
निन्दनीयात् / निन्दनीयाद्
निन्दनीयाभ्याम्
निन्दनीयेभ्यः
ഷഷ്ഠീ
निन्दनीयस्य
निन्दनीययोः
निन्दनीयानाम्
സപ്തമീ
निन्दनीये
निन्दनीययोः
निन्दनीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
निन्दनीयः
निन्दनीयौ
निन्दनीयाः
സംബോധന
निन्दनीय
निन्दनीयौ
निन्दनीयाः
ദ്വിതീയാ
निन्दनीयम्
निन्दनीयौ
निन्दनीयान्
തൃതീയാ
निन्दनीयेन
निन्दनीयाभ्याम्
निन्दनीयैः
ചതുർഥീ
निन्दनीयाय
निन्दनीयाभ्याम्
निन्दनीयेभ्यः
പഞ്ചമീ
निन्दनीयात् / निन्दनीयाद्
निन्दनीयाभ्याम्
निन्दनीयेभ्यः
ഷഷ്ഠീ
निन्दनीयस्य
निन्दनीययोः
निन्दनीयानाम्
സപ്തമീ
निन्दनीये
निन्दनीययोः
निन्दनीयेषु


മറ്റുള്ളവ