निन्दनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
निन्दनीयः
निन्दनीयौ
निन्दनीयाः
સંબોધન
निन्दनीय
निन्दनीयौ
निन्दनीयाः
દ્વિતીયા
निन्दनीयम्
निन्दनीयौ
निन्दनीयान्
તૃતીયા
निन्दनीयेन
निन्दनीयाभ्याम्
निन्दनीयैः
ચતુર્થી
निन्दनीयाय
निन्दनीयाभ्याम्
निन्दनीयेभ्यः
પંચમી
निन्दनीयात् / निन्दनीयाद्
निन्दनीयाभ्याम्
निन्दनीयेभ्यः
ષષ્ઠી
निन्दनीयस्य
निन्दनीययोः
निन्दनीयानाम्
સપ્તમી
निन्दनीये
निन्दनीययोः
निन्दनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
निन्दनीयः
निन्दनीयौ
निन्दनीयाः
સંબોધન
निन्दनीय
निन्दनीयौ
निन्दनीयाः
દ્વિતીયા
निन्दनीयम्
निन्दनीयौ
निन्दनीयान्
તૃતીયા
निन्दनीयेन
निन्दनीयाभ्याम्
निन्दनीयैः
ચતુર્થી
निन्दनीयाय
निन्दनीयाभ्याम्
निन्दनीयेभ्यः
પંચમી
निन्दनीयात् / निन्दनीयाद्
निन्दनीयाभ्याम्
निन्दनीयेभ्यः
ષષ્ઠી
निन्दनीयस्य
निन्दनीययोः
निन्दनीयानाम्
સપ્તમી
निन्दनीये
निन्दनीययोः
निन्दनीयेषु


અન્ય