निक्षित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
निक्षितः
निक्षितौ
निक्षिताः
સંબોધન
निक्षित
निक्षितौ
निक्षिताः
દ્વિતીયા
निक्षितम्
निक्षितौ
निक्षितान्
તૃતીયા
निक्षितेन
निक्षिताभ्याम्
निक्षितैः
ચતુર્થી
निक्षिताय
निक्षिताभ्याम्
निक्षितेभ्यः
પંચમી
निक्षितात् / निक्षिताद्
निक्षिताभ्याम्
निक्षितेभ्यः
ષષ્ઠી
निक्षितस्य
निक्षितयोः
निक्षितानाम्
સપ્તમી
निक्षिते
निक्षितयोः
निक्षितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
निक्षितः
निक्षितौ
निक्षिताः
સંબોધન
निक्षित
निक्षितौ
निक्षिताः
દ્વિતીયા
निक्षितम्
निक्षितौ
निक्षितान्
તૃતીયા
निक्षितेन
निक्षिताभ्याम्
निक्षितैः
ચતુર્થી
निक्षिताय
निक्षिताभ्याम्
निक्षितेभ्यः
પંચમી
निक्षितात् / निक्षिताद्
निक्षिताभ्याम्
निक्षितेभ्यः
ષષ્ઠી
निक्षितस्य
निक्षितयोः
निक्षितानाम्
સપ્તમી
निक्षिते
निक्षितयोः
निक्षितेषु


અન્ય