निकट શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
निकटः
निकटौ
निकटाः
સંબોધન
निकट
निकटौ
निकटाः
દ્વિતીયા
निकटम्
निकटौ
निकटान्
તૃતીયા
निकटेन
निकटाभ्याम्
निकटैः
ચતુર્થી
निकटाय
निकटाभ्याम्
निकटेभ्यः
પંચમી
निकटात् / निकटाद्
निकटाभ्याम्
निकटेभ्यः
ષષ્ઠી
निकटस्य
निकटयोः
निकटानाम्
સપ્તમી
निकटे
निकटयोः
निकटेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
निकटः
निकटौ
निकटाः
સંબોધન
निकट
निकटौ
निकटाः
દ્વિતીયા
निकटम्
निकटौ
निकटान्
તૃતીયા
निकटेन
निकटाभ्याम्
निकटैः
ચતુર્થી
निकटाय
निकटाभ्याम्
निकटेभ्यः
પંચમી
निकटात् / निकटाद्
निकटाभ्याम्
निकटेभ्यः
ષષ્ઠી
निकटस्य
निकटयोः
निकटानाम्
સપ્તમી
निकटे
निकटयोः
निकटेषु


અન્ય