निंसितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
निंसितव्यः
निंसितव्यौ
निंसितव्याः
സംബോധന
निंसितव्य
निंसितव्यौ
निंसितव्याः
ദ്വിതീയാ
निंसितव्यम्
निंसितव्यौ
निंसितव्यान्
തൃതീയാ
निंसितव्येन
निंसितव्याभ्याम्
निंसितव्यैः
ചതുർഥീ
निंसितव्याय
निंसितव्याभ्याम्
निंसितव्येभ्यः
പഞ്ചമീ
निंसितव्यात् / निंसितव्याद्
निंसितव्याभ्याम्
निंसितव्येभ्यः
ഷഷ്ഠീ
निंसितव्यस्य
निंसितव्ययोः
निंसितव्यानाम्
സപ്തമീ
निंसितव्ये
निंसितव्ययोः
निंसितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
निंसितव्यः
निंसितव्यौ
निंसितव्याः
സംബോധന
निंसितव्य
निंसितव्यौ
निंसितव्याः
ദ്വിതീയാ
निंसितव्यम्
निंसितव्यौ
निंसितव्यान्
തൃതീയാ
निंसितव्येन
निंसितव्याभ्याम्
निंसितव्यैः
ചതുർഥീ
निंसितव्याय
निंसितव्याभ्याम्
निंसितव्येभ्यः
പഞ്ചമീ
निंसितव्यात् / निंसितव्याद्
निंसितव्याभ्याम्
निंसितव्येभ्यः
ഷഷ്ഠീ
निंसितव्यस्य
निंसितव्ययोः
निंसितव्यानाम्
സപ്തമീ
निंसितव्ये
निंसितव्ययोः
निंसितव्येषु


മറ്റുള്ളവ