निंसितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
निंसितव्यः
निंसितव्यौ
निंसितव्याः
સંબોધન
निंसितव्य
निंसितव्यौ
निंसितव्याः
દ્વિતીયા
निंसितव्यम्
निंसितव्यौ
निंसितव्यान्
તૃતીયા
निंसितव्येन
निंसितव्याभ्याम्
निंसितव्यैः
ચતુર્થી
निंसितव्याय
निंसितव्याभ्याम्
निंसितव्येभ्यः
પંચમી
निंसितव्यात् / निंसितव्याद्
निंसितव्याभ्याम्
निंसितव्येभ्यः
ષષ્ઠી
निंसितव्यस्य
निंसितव्ययोः
निंसितव्यानाम्
સપ્તમી
निंसितव्ये
निंसितव्ययोः
निंसितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
निंसितव्यः
निंसितव्यौ
निंसितव्याः
સંબોધન
निंसितव्य
निंसितव्यौ
निंसितव्याः
દ્વિતીયા
निंसितव्यम्
निंसितव्यौ
निंसितव्यान्
તૃતીયા
निंसितव्येन
निंसितव्याभ्याम्
निंसितव्यैः
ચતુર્થી
निंसितव्याय
निंसितव्याभ्याम्
निंसितव्येभ्यः
પંચમી
निंसितव्यात् / निंसितव्याद्
निंसितव्याभ्याम्
निंसितव्येभ्यः
ષષ્ઠી
निंसितव्यस्य
निंसितव्ययोः
निंसितव्यानाम्
સપ્તમી
निंसितव्ये
निंसितव्ययोः
निंसितव्येषु


અન્ય