निंसान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
निंसानः
निंसानौ
निंसानाः
સંબોધન
निंसान
निंसानौ
निंसानाः
દ્વિતીયા
निंसानम्
निंसानौ
निंसानान्
તૃતીયા
निंसानेन
निंसानाभ्याम्
निंसानैः
ચતુર્થી
निंसानाय
निंसानाभ्याम्
निंसानेभ्यः
પંચમી
निंसानात् / निंसानाद्
निंसानाभ्याम्
निंसानेभ्यः
ષષ્ઠી
निंसानस्य
निंसानयोः
निंसानानाम्
સપ્તમી
निंसाने
निंसानयोः
निंसानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
निंसानः
निंसानौ
निंसानाः
સંબોધન
निंसान
निंसानौ
निंसानाः
દ્વિતીયા
निंसानम्
निंसानौ
निंसानान्
તૃતીયા
निंसानेन
निंसानाभ्याम्
निंसानैः
ચતુર્થી
निंसानाय
निंसानाभ्याम्
निंसानेभ्यः
પંચમી
निंसानात् / निंसानाद्
निंसानाभ्याम्
निंसानेभ्यः
ષષ્ઠી
निंसानस्य
निंसानयोः
निंसानानाम्
સપ્તમી
निंसाने
निंसानयोः
निंसानेषु


અન્ય