नाहक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
नाहकः
नाहकौ
नाहकाः
സംബോധന
नाहक
नाहकौ
नाहकाः
ദ്വിതീയാ
नाहकम्
नाहकौ
नाहकान्
തൃതീയാ
नाहकेन
नाहकाभ्याम्
नाहकैः
ചതുർഥീ
नाहकाय
नाहकाभ्याम्
नाहकेभ्यः
പഞ്ചമീ
नाहकात् / नाहकाद्
नाहकाभ्याम्
नाहकेभ्यः
ഷഷ്ഠീ
नाहकस्य
नाहकयोः
नाहकानाम्
സപ്തമീ
नाहके
नाहकयोः
नाहकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
नाहकः
नाहकौ
नाहकाः
സംബോധന
नाहक
नाहकौ
नाहकाः
ദ്വിതീയാ
नाहकम्
नाहकौ
नाहकान्
തൃതീയാ
नाहकेन
नाहकाभ्याम्
नाहकैः
ചതുർഥീ
नाहकाय
नाहकाभ्याम्
नाहकेभ्यः
പഞ്ചമീ
नाहकात् / नाहकाद्
नाहकाभ्याम्
नाहकेभ्यः
ഷഷ്ഠീ
नाहकस्य
नाहकयोः
नाहकानाम्
സപ്തമീ
नाहके
नाहकयोः
नाहकेषु


മറ്റുള്ളവ