नावयज्ञिक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
नावयज्ञिकः
नावयज्ञिकौ
नावयज्ञिकाः
સંબોધન
नावयज्ञिक
नावयज्ञिकौ
नावयज्ञिकाः
દ્વિતીયા
नावयज्ञिकम्
नावयज्ञिकौ
नावयज्ञिकान्
તૃતીયા
नावयज्ञिकेन
नावयज्ञिकाभ्याम्
नावयज्ञिकैः
ચતુર્થી
नावयज्ञिकाय
नावयज्ञिकाभ्याम्
नावयज्ञिकेभ्यः
પંચમી
नावयज्ञिकात् / नावयज्ञिकाद्
नावयज्ञिकाभ्याम्
नावयज्ञिकेभ्यः
ષષ્ઠી
नावयज्ञिकस्य
नावयज्ञिकयोः
नावयज्ञिकानाम्
સપ્તમી
नावयज्ञिके
नावयज्ञिकयोः
नावयज्ञिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
नावयज्ञिकः
नावयज्ञिकौ
नावयज्ञिकाः
સંબોધન
नावयज्ञिक
नावयज्ञिकौ
नावयज्ञिकाः
દ્વિતીયા
नावयज्ञिकम्
नावयज्ञिकौ
नावयज्ञिकान्
તૃતીયા
नावयज्ञिकेन
नावयज्ञिकाभ्याम्
नावयज्ञिकैः
ચતુર્થી
नावयज्ञिकाय
नावयज्ञिकाभ्याम्
नावयज्ञिकेभ्यः
પંચમી
नावयज्ञिकात् / नावयज्ञिकाद्
नावयज्ञिकाभ्याम्
नावयज्ञिकेभ्यः
ષષ્ઠી
नावयज्ञिकस्य
नावयज्ञिकयोः
नावयज्ञिकानाम्
સપ્તમી
नावयज्ञिके
नावयज्ञिकयोः
नावयज्ञिकेषु


અન્ય