नावयज्ञिक শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
नावयज्ञिकः
नावयज्ञिकौ
नावयज्ञिकाः
সম্বোধন
नावयज्ञिक
नावयज्ञिकौ
नावयज्ञिकाः
দ্বিতীয়া
नावयज्ञिकम्
नावयज्ञिकौ
नावयज्ञिकान्
তৃতীয়া
नावयज्ञिकेन
नावयज्ञिकाभ्याम्
नावयज्ञिकैः
চতুৰ্থী
नावयज्ञिकाय
नावयज्ञिकाभ्याम्
नावयज्ञिकेभ्यः
পঞ্চমী
नावयज्ञिकात् / नावयज्ञिकाद्
नावयज्ञिकाभ्याम्
नावयज्ञिकेभ्यः
ষষ্ঠী
नावयज्ञिकस्य
नावयज्ञिकयोः
नावयज्ञिकानाम्
সপ্তমী
नावयज्ञिके
नावयज्ञिकयोः
नावयज्ञिकेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
नावयज्ञिकः
नावयज्ञिकौ
नावयज्ञिकाः
সম্বোধন
नावयज्ञिक
नावयज्ञिकौ
नावयज्ञिकाः
দ্বিতীয়া
नावयज्ञिकम्
नावयज्ञिकौ
नावयज्ञिकान्
তৃতীয়া
नावयज्ञिकेन
नावयज्ञिकाभ्याम्
नावयज्ञिकैः
চতুৰ্থী
नावयज्ञिकाय
नावयज्ञिकाभ्याम्
नावयज्ञिकेभ्यः
পঞ্চমী
नावयज्ञिकात् / नावयज्ञिकाद्
नावयज्ञिकाभ्याम्
नावयज्ञिकेभ्यः
ষষ্ঠী
नावयज्ञिकस्य
नावयज्ञिकयोः
नावयज्ञिकानाम्
সপ্তমী
नावयज्ञिके
नावयज्ञिकयोः
नावयज्ञिकेषु


অন্য