नारङ्ग ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
नारङ्गः
नारङ्गौ
नारङ्गाः
സംബോധന
नारङ्ग
नारङ्गौ
नारङ्गाः
ദ്വിതീയാ
नारङ्गम्
नारङ्गौ
नारङ्गान्
തൃതീയാ
नारङ्गेण
नारङ्गाभ्याम्
नारङ्गैः
ചതുർഥീ
नारङ्गाय
नारङ्गाभ्याम्
नारङ्गेभ्यः
പഞ്ചമീ
नारङ्गात् / नारङ्गाद्
नारङ्गाभ्याम्
नारङ्गेभ्यः
ഷഷ്ഠീ
नारङ्गस्य
नारङ्गयोः
नारङ्गाणाम्
സപ്തമീ
नारङ्गे
नारङ्गयोः
नारङ्गेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
नारङ्गः
नारङ्गौ
नारङ्गाः
സംബോധന
नारङ्ग
नारङ्गौ
नारङ्गाः
ദ്വിതീയാ
नारङ्गम्
नारङ्गौ
नारङ्गान्
തൃതീയാ
नारङ्गेण
नारङ्गाभ्याम्
नारङ्गैः
ചതുർഥീ
नारङ्गाय
नारङ्गाभ्याम्
नारङ्गेभ्यः
പഞ്ചമീ
नारङ्गात् / नारङ्गाद्
नारङ्गाभ्याम्
नारङ्गेभ्यः
ഷഷ്ഠീ
नारङ्गस्य
नारङ्गयोः
नारङ्गाणाम्
സപ്തമീ
नारङ्गे
नारङ्गयोः
नारङ्गेषु


മറ്റുള്ളവ