नारङ्ग શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
नारङ्गः
नारङ्गौ
नारङ्गाः
સંબોધન
नारङ्ग
नारङ्गौ
नारङ्गाः
દ્વિતીયા
नारङ्गम्
नारङ्गौ
नारङ्गान्
તૃતીયા
नारङ्गेण
नारङ्गाभ्याम्
नारङ्गैः
ચતુર્થી
नारङ्गाय
नारङ्गाभ्याम्
नारङ्गेभ्यः
પંચમી
नारङ्गात् / नारङ्गाद्
नारङ्गाभ्याम्
नारङ्गेभ्यः
ષષ્ઠી
नारङ्गस्य
नारङ्गयोः
नारङ्गाणाम्
સપ્તમી
नारङ्गे
नारङ्गयोः
नारङ्गेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
नारङ्गः
नारङ्गौ
नारङ्गाः
સંબોધન
नारङ्ग
नारङ्गौ
नारङ्गाः
દ્વિતીયા
नारङ्गम्
नारङ्गौ
नारङ्गान्
તૃતીયા
नारङ्गेण
नारङ्गाभ्याम्
नारङ्गैः
ચતુર્થી
नारङ्गाय
नारङ्गाभ्याम्
नारङ्गेभ्यः
પંચમી
नारङ्गात् / नारङ्गाद्
नारङ्गाभ्याम्
नारङ्गेभ्यः
ષષ્ઠી
नारङ्गस्य
नारङ्गयोः
नारङ्गाणाम्
સપ્તમી
नारङ्गे
नारङ्गयोः
नारङ्गेषु


અન્ય