नारङ्ग শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
नारङ्गः
नारङ्गौ
नारङ्गाः
সম্বোধন
नारङ्ग
नारङ्गौ
नारङ्गाः
দ্বিতীয়া
नारङ्गम्
नारङ्गौ
नारङ्गान्
তৃতীয়া
नारङ्गेण
नारङ्गाभ्याम्
नारङ्गैः
চতুৰ্থী
नारङ्गाय
नारङ्गाभ्याम्
नारङ्गेभ्यः
পঞ্চমী
नारङ्गात् / नारङ्गाद्
नारङ्गाभ्याम्
नारङ्गेभ्यः
ষষ্ঠী
नारङ्गस्य
नारङ्गयोः
नारङ्गाणाम्
সপ্তমী
नारङ्गे
नारङ्गयोः
नारङ्गेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
नारङ्गः
नारङ्गौ
नारङ्गाः
সম্বোধন
नारङ्ग
नारङ्गौ
नारङ्गाः
দ্বিতীয়া
नारङ्गम्
नारङ्गौ
नारङ्गान्
তৃতীয়া
नारङ्गेण
नारङ्गाभ्याम्
नारङ्गैः
চতুৰ্থী
नारङ्गाय
नारङ्गाभ्याम्
नारङ्गेभ्यः
পঞ্চমী
नारङ्गात् / नारङ्गाद्
नारङ्गाभ्याम्
नारङ्गेभ्यः
ষষ্ঠী
नारङ्गस्य
नारङ्गयोः
नारङ्गाणाम्
সপ্তমী
नारङ्गे
नारङ्गयोः
नारङ्गेषु


অন্য