नारक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
नारकः
नारकौ
नारकाः
സംബോധന
नारक
नारकौ
नारकाः
ദ്വിതീയാ
नारकम्
नारकौ
नारकान्
തൃതീയാ
नारकेण
नारकाभ्याम्
नारकैः
ചതുർഥീ
नारकाय
नारकाभ्याम्
नारकेभ्यः
പഞ്ചമീ
नारकात् / नारकाद्
नारकाभ्याम्
नारकेभ्यः
ഷഷ്ഠീ
नारकस्य
नारकयोः
नारकाणाम्
സപ്തമീ
नारके
नारकयोः
नारकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
नारकः
नारकौ
नारकाः
സംബോധന
नारक
नारकौ
नारकाः
ദ്വിതീയാ
नारकम्
नारकौ
नारकान्
തൃതീയാ
नारकेण
नारकाभ्याम्
नारकैः
ചതുർഥീ
नारकाय
नारकाभ्याम्
नारकेभ्यः
പഞ്ചമീ
नारकात् / नारकाद्
नारकाभ्याम्
नारकेभ्यः
ഷഷ്ഠീ
नारकस्य
नारकयोः
नारकाणाम्
സപ്തമീ
नारके
नारकयोः
नारकेषु


മറ്റുള്ളവ