नारक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
नारकः
नारकौ
नारकाः
સંબોધન
नारक
नारकौ
नारकाः
દ્વિતીયા
नारकम्
नारकौ
नारकान्
તૃતીયા
नारकेण
नारकाभ्याम्
नारकैः
ચતુર્થી
नारकाय
नारकाभ्याम्
नारकेभ्यः
પંચમી
नारकात् / नारकाद्
नारकाभ्याम्
नारकेभ्यः
ષષ્ઠી
नारकस्य
नारकयोः
नारकाणाम्
સપ્તમી
नारके
नारकयोः
नारकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
नारकः
नारकौ
नारकाः
સંબોધન
नारक
नारकौ
नारकाः
દ્વિતીયા
नारकम्
नारकौ
नारकान्
તૃતીયા
नारकेण
नारकाभ्याम्
नारकैः
ચતુર્થી
नारकाय
नारकाभ्याम्
नारकेभ्यः
પંચમી
नारकात् / नारकाद्
नारकाभ्याम्
नारकेभ्यः
ષષ્ઠી
नारकस्य
नारकयोः
नारकाणाम्
સપ્તમી
नारके
नारकयोः
नारकेषु


અન્ય